Declension table of vaḍavānala

Deva

MasculineSingularDualPlural
Nominativevaḍavānalaḥ vaḍavānalau vaḍavānalāḥ
Vocativevaḍavānala vaḍavānalau vaḍavānalāḥ
Accusativevaḍavānalam vaḍavānalau vaḍavānalān
Instrumentalvaḍavānalena vaḍavānalābhyām vaḍavānalaiḥ vaḍavānalebhiḥ
Dativevaḍavānalāya vaḍavānalābhyām vaḍavānalebhyaḥ
Ablativevaḍavānalāt vaḍavānalābhyām vaḍavānalebhyaḥ
Genitivevaḍavānalasya vaḍavānalayoḥ vaḍavānalānām
Locativevaḍavānale vaḍavānalayoḥ vaḍavānaleṣu

Compound vaḍavānala -

Adverb -vaḍavānalam -vaḍavānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria