Declension table of vaḍavāmukha

Deva

NeuterSingularDualPlural
Nominativevaḍavāmukham vaḍavāmukhe vaḍavāmukhāni
Vocativevaḍavāmukha vaḍavāmukhe vaḍavāmukhāni
Accusativevaḍavāmukham vaḍavāmukhe vaḍavāmukhāni
Instrumentalvaḍavāmukhena vaḍavāmukhābhyām vaḍavāmukhaiḥ
Dativevaḍavāmukhāya vaḍavāmukhābhyām vaḍavāmukhebhyaḥ
Ablativevaḍavāmukhāt vaḍavāmukhābhyām vaḍavāmukhebhyaḥ
Genitivevaḍavāmukhasya vaḍavāmukhayoḥ vaḍavāmukhānām
Locativevaḍavāmukhe vaḍavāmukhayoḥ vaḍavāmukheṣu

Compound vaḍavāmukha -

Adverb -vaḍavāmukham -vaḍavāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria