Declension table of vaḍavā

Deva

FeminineSingularDualPlural
Nominativevaḍavā vaḍave vaḍavāḥ
Vocativevaḍave vaḍave vaḍavāḥ
Accusativevaḍavām vaḍave vaḍavāḥ
Instrumentalvaḍavayā vaḍavābhyām vaḍavābhiḥ
Dativevaḍavāyai vaḍavābhyām vaḍavābhyaḥ
Ablativevaḍavāyāḥ vaḍavābhyām vaḍavābhyaḥ
Genitivevaḍavāyāḥ vaḍavayoḥ vaḍavānām
Locativevaḍavāyām vaḍavayoḥ vaḍavāsu

Adverb -vaḍavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria