Declension table of vaḍava

Deva

MasculineSingularDualPlural
Nominativevaḍavaḥ vaḍavau vaḍavāḥ
Vocativevaḍava vaḍavau vaḍavāḥ
Accusativevaḍavam vaḍavau vaḍavān
Instrumentalvaḍavena vaḍavābhyām vaḍavaiḥ vaḍavebhiḥ
Dativevaḍavāya vaḍavābhyām vaḍavebhyaḥ
Ablativevaḍavāt vaḍavābhyām vaḍavebhyaḥ
Genitivevaḍavasya vaḍavayoḥ vaḍavānām
Locativevaḍave vaḍavayoḥ vaḍaveṣu

Compound vaḍava -

Adverb -vaḍavam -vaḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria