Declension table of vañcitaka

Deva

MasculineSingularDualPlural
Nominativevañcitakaḥ vañcitakau vañcitakāḥ
Vocativevañcitaka vañcitakau vañcitakāḥ
Accusativevañcitakam vañcitakau vañcitakān
Instrumentalvañcitakena vañcitakābhyām vañcitakaiḥ vañcitakebhiḥ
Dativevañcitakāya vañcitakābhyām vañcitakebhyaḥ
Ablativevañcitakāt vañcitakābhyām vañcitakebhyaḥ
Genitivevañcitakasya vañcitakayoḥ vañcitakānām
Locativevañcitake vañcitakayoḥ vañcitakeṣu

Compound vañcitaka -

Adverb -vañcitakam -vañcitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria