Declension table of vañcanā

Deva

FeminineSingularDualPlural
Nominativevañcanā vañcane vañcanāḥ
Vocativevañcane vañcane vañcanāḥ
Accusativevañcanām vañcane vañcanāḥ
Instrumentalvañcanayā vañcanābhyām vañcanābhiḥ
Dativevañcanāyai vañcanābhyām vañcanābhyaḥ
Ablativevañcanāyāḥ vañcanābhyām vañcanābhyaḥ
Genitivevañcanāyāḥ vañcanayoḥ vañcanānām
Locativevañcanāyām vañcanayoḥ vañcanāsu

Adverb -vañcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria