Declension table of vañcana

Deva

NeuterSingularDualPlural
Nominativevañcanam vañcane vañcanāni
Vocativevañcana vañcane vañcanāni
Accusativevañcanam vañcane vañcanāni
Instrumentalvañcanena vañcanābhyām vañcanaiḥ
Dativevañcanāya vañcanābhyām vañcanebhyaḥ
Ablativevañcanāt vañcanābhyām vañcanebhyaḥ
Genitivevañcanasya vañcanayoḥ vañcanānām
Locativevañcane vañcanayoḥ vañcaneṣu

Compound vañcana -

Adverb -vañcanam -vañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria