Declension table of vañcaka

Deva

NeuterSingularDualPlural
Nominativevañcakam vañcake vañcakāni
Vocativevañcaka vañcake vañcakāni
Accusativevañcakam vañcake vañcakāni
Instrumentalvañcakena vañcakābhyām vañcakaiḥ
Dativevañcakāya vañcakābhyām vañcakebhyaḥ
Ablativevañcakāt vañcakābhyām vañcakebhyaḥ
Genitivevañcakasya vañcakayoḥ vañcakānām
Locativevañcake vañcakayoḥ vañcakeṣu

Compound vañcaka -

Adverb -vañcakam -vañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria