Declension table of upamitibhava

Deva

MasculineSingularDualPlural
Nominativeupamitibhavaḥ upamitibhavau upamitibhavāḥ
Vocativeupamitibhava upamitibhavau upamitibhavāḥ
Accusativeupamitibhavam upamitibhavau upamitibhavān
Instrumentalupamitibhavena upamitibhavābhyām upamitibhavaiḥ upamitibhavebhiḥ
Dativeupamitibhavāya upamitibhavābhyām upamitibhavebhyaḥ
Ablativeupamitibhavāt upamitibhavābhyām upamitibhavebhyaḥ
Genitiveupamitibhavasya upamitibhavayoḥ upamitibhavānām
Locativeupamitibhave upamitibhavayoḥ upamitibhaveṣu

Compound upamitibhava -

Adverb -upamitibhavam -upamitibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria