सुबन्तावली उपमितिभव

Roma

पुमान्एकद्विबहु
प्रथमाउपमितिभवः उपमितिभवौ उपमितिभवाः
सम्बोधनम्उपमितिभव उपमितिभवौ उपमितिभवाः
द्वितीयाउपमितिभवम् उपमितिभवौ उपमितिभवान्
तृतीयाउपमितिभवेन उपमितिभवाभ्याम् उपमितिभवैः उपमितिभवेभिः
चतुर्थीउपमितिभवाय उपमितिभवाभ्याम् उपमितिभवेभ्यः
पञ्चमीउपमितिभवात् उपमितिभवाभ्याम् उपमितिभवेभ्यः
षष्ठीउपमितिभवस्य उपमितिभवयोः उपमितिभवानाम्
सप्तमीउपमितिभवे उपमितिभवयोः उपमितिभवेषु

समास उपमितिभव

अव्यय ॰उपमितिभवम् ॰उपमितिभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria