Declension table of upabṛṃhaṇa

Deva

NeuterSingularDualPlural
Nominativeupabṛṃhaṇam upabṛṃhaṇe upabṛṃhaṇāni
Vocativeupabṛṃhaṇa upabṛṃhaṇe upabṛṃhaṇāni
Accusativeupabṛṃhaṇam upabṛṃhaṇe upabṛṃhaṇāni
Instrumentalupabṛṃhaṇena upabṛṃhaṇābhyām upabṛṃhaṇaiḥ
Dativeupabṛṃhaṇāya upabṛṃhaṇābhyām upabṛṃhaṇebhyaḥ
Ablativeupabṛṃhaṇāt upabṛṃhaṇābhyām upabṛṃhaṇebhyaḥ
Genitiveupabṛṃhaṇasya upabṛṃhaṇayoḥ upabṛṃhaṇānām
Locativeupabṛṃhaṇe upabṛṃhaṇayoḥ upabṛṃhaṇeṣu

Compound upabṛṃhaṇa -

Adverb -upabṛṃhaṇam -upabṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria