सुबन्तावली उपबृंहण

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपबृंहणम् उपबृंहणे उपबृंहणानि
सम्बोधनम्उपबृंहण उपबृंहणे उपबृंहणानि
द्वितीयाउपबृंहणम् उपबृंहणे उपबृंहणानि
तृतीयाउपबृंहणेन उपबृंहणाभ्याम् उपबृंहणैः
चतुर्थीउपबृंहणाय उपबृंहणाभ्याम् उपबृंहणेभ्यः
पञ्चमीउपबृंहणात् उपबृंहणाभ्याम् उपबृंहणेभ्यः
षष्ठीउपबृंहणस्य उपबृंहणयोः उपबृंहणानाम्
सप्तमीउपबृंहणे उपबृंहणयोः उपबृंहणेषु

समास उपबृंहण

अव्यय ॰उपबृंहणम् ॰उपबृंहणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria