Declension table of tvanmanya

Deva

MasculineSingularDualPlural
Nominativetvanmanyaḥ tvanmanyau tvanmanyāḥ
Vocativetvanmanya tvanmanyau tvanmanyāḥ
Accusativetvanmanyam tvanmanyau tvanmanyān
Instrumentaltvanmanyena tvanmanyābhyām tvanmanyaiḥ tvanmanyebhiḥ
Dativetvanmanyāya tvanmanyābhyām tvanmanyebhyaḥ
Ablativetvanmanyāt tvanmanyābhyām tvanmanyebhyaḥ
Genitivetvanmanyasya tvanmanyayoḥ tvanmanyānām
Locativetvanmanye tvanmanyayoḥ tvanmanyeṣu

Compound tvanmanya -

Adverb -tvanmanyam -tvanmanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria