सुबन्तावली तुरगपदबन्ध

Roma

पुमान्एकद्विबहु
प्रथमातुरगपदबन्धः तुरगपदबन्धौ तुरगपदबन्धाः
सम्बोधनम्तुरगपदबन्ध तुरगपदबन्धौ तुरगपदबन्धाः
द्वितीयातुरगपदबन्धम् तुरगपदबन्धौ तुरगपदबन्धान्
तृतीयातुरगपदबन्धेन तुरगपदबन्धाभ्याम् तुरगपदबन्धैः तुरगपदबन्धेभिः
चतुर्थीतुरगपदबन्धाय तुरगपदबन्धाभ्याम् तुरगपदबन्धेभ्यः
पञ्चमीतुरगपदबन्धात् तुरगपदबन्धाभ्याम् तुरगपदबन्धेभ्यः
षष्ठीतुरगपदबन्धस्य तुरगपदबन्धयोः तुरगपदबन्धानाम्
सप्तमीतुरगपदबन्धे तुरगपदबन्धयोः तुरगपदबन्धेषु

समास तुरगपदबन्ध

अव्यय ॰तुरगपदबन्धम् ॰तुरगपदबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria