Declension table of tulyabhāga

Deva

MasculineSingularDualPlural
Nominativetulyabhāgaḥ tulyabhāgau tulyabhāgāḥ
Vocativetulyabhāga tulyabhāgau tulyabhāgāḥ
Accusativetulyabhāgam tulyabhāgau tulyabhāgān
Instrumentaltulyabhāgena tulyabhāgābhyām tulyabhāgaiḥ tulyabhāgebhiḥ
Dativetulyabhāgāya tulyabhāgābhyām tulyabhāgebhyaḥ
Ablativetulyabhāgāt tulyabhāgābhyām tulyabhāgebhyaḥ
Genitivetulyabhāgasya tulyabhāgayoḥ tulyabhāgānām
Locativetulyabhāge tulyabhāgayoḥ tulyabhāgeṣu

Compound tulyabhāga -

Adverb -tulyabhāgam -tulyabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria