Declension table of tuṅgadhanvan

Deva

MasculineSingularDualPlural
Nominativetuṅgadhanvā tuṅgadhanvānau tuṅgadhanvānaḥ
Vocativetuṅgadhanvan tuṅgadhanvānau tuṅgadhanvānaḥ
Accusativetuṅgadhanvānam tuṅgadhanvānau tuṅgadhanvanaḥ
Instrumentaltuṅgadhanvanā tuṅgadhanvabhyām tuṅgadhanvabhiḥ
Dativetuṅgadhanvane tuṅgadhanvabhyām tuṅgadhanvabhyaḥ
Ablativetuṅgadhanvanaḥ tuṅgadhanvabhyām tuṅgadhanvabhyaḥ
Genitivetuṅgadhanvanaḥ tuṅgadhanvanoḥ tuṅgadhanvanām
Locativetuṅgadhanvani tuṅgadhanvanoḥ tuṅgadhanvasu

Compound tuṅgadhanva -

Adverb -tuṅgadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria