Declension table of tuṣita

Deva

MasculineSingularDualPlural
Nominativetuṣitaḥ tuṣitau tuṣitāḥ
Vocativetuṣita tuṣitau tuṣitāḥ
Accusativetuṣitam tuṣitau tuṣitān
Instrumentaltuṣitena tuṣitābhyām tuṣitaiḥ tuṣitebhiḥ
Dativetuṣitāya tuṣitābhyām tuṣitebhyaḥ
Ablativetuṣitāt tuṣitābhyām tuṣitebhyaḥ
Genitivetuṣitasya tuṣitayoḥ tuṣitānām
Locativetuṣite tuṣitayoḥ tuṣiteṣu

Compound tuṣita -

Adverb -tuṣitam -tuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria