Declension table of tuṣṭikāra

Deva

MasculineSingularDualPlural
Nominativetuṣṭikāraḥ tuṣṭikārau tuṣṭikārāḥ
Vocativetuṣṭikāra tuṣṭikārau tuṣṭikārāḥ
Accusativetuṣṭikāram tuṣṭikārau tuṣṭikārān
Instrumentaltuṣṭikāreṇa tuṣṭikārābhyām tuṣṭikāraiḥ tuṣṭikārebhiḥ
Dativetuṣṭikārāya tuṣṭikārābhyām tuṣṭikārebhyaḥ
Ablativetuṣṭikārāt tuṣṭikārābhyām tuṣṭikārebhyaḥ
Genitivetuṣṭikārasya tuṣṭikārayoḥ tuṣṭikārāṇām
Locativetuṣṭikāre tuṣṭikārayoḥ tuṣṭikāreṣu

Compound tuṣṭikāra -

Adverb -tuṣṭikāram -tuṣṭikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria