Declension table of tuṇḍika

Deva

MasculineSingularDualPlural
Nominativetuṇḍikaḥ tuṇḍikau tuṇḍikāḥ
Vocativetuṇḍika tuṇḍikau tuṇḍikāḥ
Accusativetuṇḍikam tuṇḍikau tuṇḍikān
Instrumentaltuṇḍikena tuṇḍikābhyām tuṇḍikaiḥ tuṇḍikebhiḥ
Dativetuṇḍikāya tuṇḍikābhyām tuṇḍikebhyaḥ
Ablativetuṇḍikāt tuṇḍikābhyām tuṇḍikebhyaḥ
Genitivetuṇḍikasya tuṇḍikayoḥ tuṇḍikānām
Locativetuṇḍike tuṇḍikayoḥ tuṇḍikeṣu

Compound tuṇḍika -

Adverb -tuṇḍikam -tuṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria