Declension table of trilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativetrilakṣaṇam trilakṣaṇe trilakṣaṇāni
Vocativetrilakṣaṇa trilakṣaṇe trilakṣaṇāni
Accusativetrilakṣaṇam trilakṣaṇe trilakṣaṇāni
Instrumentaltrilakṣaṇena trilakṣaṇābhyām trilakṣaṇaiḥ
Dativetrilakṣaṇāya trilakṣaṇābhyām trilakṣaṇebhyaḥ
Ablativetrilakṣaṇāt trilakṣaṇābhyām trilakṣaṇebhyaḥ
Genitivetrilakṣaṇasya trilakṣaṇayoḥ trilakṣaṇānām
Locativetrilakṣaṇe trilakṣaṇayoḥ trilakṣaṇeṣu

Compound trilakṣaṇa -

Adverb -trilakṣaṇam -trilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria