Declension table of trighaṇṭa

Deva

MasculineSingularDualPlural
Nominativetrighaṇṭaḥ trighaṇṭau trighaṇṭāḥ
Vocativetrighaṇṭa trighaṇṭau trighaṇṭāḥ
Accusativetrighaṇṭam trighaṇṭau trighaṇṭān
Instrumentaltrighaṇṭena trighaṇṭābhyām trighaṇṭaiḥ trighaṇṭebhiḥ
Dativetrighaṇṭāya trighaṇṭābhyām trighaṇṭebhyaḥ
Ablativetrighaṇṭāt trighaṇṭābhyām trighaṇṭebhyaḥ
Genitivetrighaṇṭasya trighaṇṭayoḥ trighaṇṭānām
Locativetrighaṇṭe trighaṇṭayoḥ trighaṇṭeṣu

Compound trighaṇṭa -

Adverb -trighaṇṭam -trighaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria