Declension table of traiśīrṣa

Deva

NeuterSingularDualPlural
Nominativetraiśīrṣam traiśīrṣe traiśīrṣāṇi
Vocativetraiśīrṣa traiśīrṣe traiśīrṣāṇi
Accusativetraiśīrṣam traiśīrṣe traiśīrṣāṇi
Instrumentaltraiśīrṣeṇa traiśīrṣābhyām traiśīrṣaiḥ
Dativetraiśīrṣāya traiśīrṣābhyām traiśīrṣebhyaḥ
Ablativetraiśīrṣāt traiśīrṣābhyām traiśīrṣebhyaḥ
Genitivetraiśīrṣasya traiśīrṣayoḥ traiśīrṣāṇām
Locativetraiśīrṣe traiśīrṣayoḥ traiśīrṣeṣu

Compound traiśīrṣa -

Adverb -traiśīrṣam -traiśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria