Declension table of traikālyaparīkṣā

Deva

FeminineSingularDualPlural
Nominativetraikālyaparīkṣā traikālyaparīkṣe traikālyaparīkṣāḥ
Vocativetraikālyaparīkṣe traikālyaparīkṣe traikālyaparīkṣāḥ
Accusativetraikālyaparīkṣām traikālyaparīkṣe traikālyaparīkṣāḥ
Instrumentaltraikālyaparīkṣayā traikālyaparīkṣābhyām traikālyaparīkṣābhiḥ
Dativetraikālyaparīkṣāyai traikālyaparīkṣābhyām traikālyaparīkṣābhyaḥ
Ablativetraikālyaparīkṣāyāḥ traikālyaparīkṣābhyām traikālyaparīkṣābhyaḥ
Genitivetraikālyaparīkṣāyāḥ traikālyaparīkṣayoḥ traikālyaparīkṣāṇām
Locativetraikālyaparīkṣāyām traikālyaparīkṣayoḥ traikālyaparīkṣāsu

Adverb -traikālyaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria