Declension table of trāyastriṃśa

Deva

MasculineSingularDualPlural
Nominativetrāyastriṃśaḥ trāyastriṃśau trāyastriṃśāḥ
Vocativetrāyastriṃśa trāyastriṃśau trāyastriṃśāḥ
Accusativetrāyastriṃśam trāyastriṃśau trāyastriṃśān
Instrumentaltrāyastriṃśena trāyastriṃśābhyām trāyastriṃśaiḥ trāyastriṃśebhiḥ
Dativetrāyastriṃśāya trāyastriṃśābhyām trāyastriṃśebhyaḥ
Ablativetrāyastriṃśāt trāyastriṃśābhyām trāyastriṃśebhyaḥ
Genitivetrāyastriṃśasya trāyastriṃśayoḥ trāyastriṃśānām
Locativetrāyastriṃśe trāyastriṃśayoḥ trāyastriṃśeṣu

Compound trāyastriṃśa -

Adverb -trāyastriṃśam -trāyastriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria