सुबन्तावली तित्तिरिकल्माष

Roma

पुमान्एकद्विबहु
प्रथमातित्तिरिकल्माषः तित्तिरिकल्माषौ तित्तिरिकल्माषाः
सम्बोधनम्तित्तिरिकल्माष तित्तिरिकल्माषौ तित्तिरिकल्माषाः
द्वितीयातित्तिरिकल्माषम् तित्तिरिकल्माषौ तित्तिरिकल्माषान्
तृतीयातित्तिरिकल्माषेण तित्तिरिकल्माषाभ्याम् तित्तिरिकल्माषैः तित्तिरिकल्माषेभिः
चतुर्थीतित्तिरिकल्माषाय तित्तिरिकल्माषाभ्याम् तित्तिरिकल्माषेभ्यः
पञ्चमीतित्तिरिकल्माषात् तित्तिरिकल्माषाभ्याम् तित्तिरिकल्माषेभ्यः
षष्ठीतित्तिरिकल्माषस्य तित्तिरिकल्माषयोः तित्तिरिकल्माषाणाम्
सप्तमीतित्तिरिकल्माषे तित्तिरिकल्माषयोः तित्तिरिकल्माषेषु

समास तित्तिरिकल्माष

अव्यय ॰तित्तिरिकल्माषम् ॰तित्तिरिकल्माषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria