Declension table of tintiḍikā

Deva

FeminineSingularDualPlural
Nominativetintiḍikā tintiḍike tintiḍikāḥ
Vocativetintiḍike tintiḍike tintiḍikāḥ
Accusativetintiḍikām tintiḍike tintiḍikāḥ
Instrumentaltintiḍikayā tintiḍikābhyām tintiḍikābhiḥ
Dativetintiḍikāyai tintiḍikābhyām tintiḍikābhyaḥ
Ablativetintiḍikāyāḥ tintiḍikābhyām tintiḍikābhyaḥ
Genitivetintiḍikāyāḥ tintiḍikayoḥ tintiḍikānām
Locativetintiḍikāyām tintiḍikayoḥ tintiḍikāsu

Adverb -tintiḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria