Declension table of tīrabhukti

Deva

MasculineSingularDualPlural
Nominativetīrabhuktiḥ tīrabhuktī tīrabhuktayaḥ
Vocativetīrabhukte tīrabhuktī tīrabhuktayaḥ
Accusativetīrabhuktim tīrabhuktī tīrabhuktīn
Instrumentaltīrabhuktinā tīrabhuktibhyām tīrabhuktibhiḥ
Dativetīrabhuktaye tīrabhuktibhyām tīrabhuktibhyaḥ
Ablativetīrabhukteḥ tīrabhuktibhyām tīrabhuktibhyaḥ
Genitivetīrabhukteḥ tīrabhuktyoḥ tīrabhuktīnām
Locativetīrabhuktau tīrabhuktyoḥ tīrabhuktiṣu

Compound tīrabhukti -

Adverb -tīrabhukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria