Declension table of tīkṣṇamati

Deva

NeuterSingularDualPlural
Nominativetīkṣṇamati tīkṣṇamatinī tīkṣṇamatīni
Vocativetīkṣṇamati tīkṣṇamatinī tīkṣṇamatīni
Accusativetīkṣṇamati tīkṣṇamatinī tīkṣṇamatīni
Instrumentaltīkṣṇamatinā tīkṣṇamatibhyām tīkṣṇamatibhiḥ
Dativetīkṣṇamatine tīkṣṇamatibhyām tīkṣṇamatibhyaḥ
Ablativetīkṣṇamatinaḥ tīkṣṇamatibhyām tīkṣṇamatibhyaḥ
Genitivetīkṣṇamatinaḥ tīkṣṇamatinoḥ tīkṣṇamatīnām
Locativetīkṣṇamatini tīkṣṇamatinoḥ tīkṣṇamatiṣu

Compound tīkṣṇamati -

Adverb -tīkṣṇamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria