Declension table of tīkṣṇamati

Deva

FeminineSingularDualPlural
Nominativetīkṣṇamatiḥ tīkṣṇamatī tīkṣṇamatayaḥ
Vocativetīkṣṇamate tīkṣṇamatī tīkṣṇamatayaḥ
Accusativetīkṣṇamatim tīkṣṇamatī tīkṣṇamatīḥ
Instrumentaltīkṣṇamatyā tīkṣṇamatibhyām tīkṣṇamatibhiḥ
Dativetīkṣṇamatyai tīkṣṇamataye tīkṣṇamatibhyām tīkṣṇamatibhyaḥ
Ablativetīkṣṇamatyāḥ tīkṣṇamateḥ tīkṣṇamatibhyām tīkṣṇamatibhyaḥ
Genitivetīkṣṇamatyāḥ tīkṣṇamateḥ tīkṣṇamatyoḥ tīkṣṇamatīnām
Locativetīkṣṇamatyām tīkṣṇamatau tīkṣṇamatyoḥ tīkṣṇamatiṣu

Compound tīkṣṇamati -

Adverb -tīkṣṇamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria