Declension table of tiṣya

Deva

NeuterSingularDualPlural
Nominativetiṣyam tiṣye tiṣyāṇi
Vocativetiṣya tiṣye tiṣyāṇi
Accusativetiṣyam tiṣye tiṣyāṇi
Instrumentaltiṣyeṇa tiṣyābhyām tiṣyaiḥ
Dativetiṣyāya tiṣyābhyām tiṣyebhyaḥ
Ablativetiṣyāt tiṣyābhyām tiṣyebhyaḥ
Genitivetiṣyasya tiṣyayoḥ tiṣyāṇām
Locativetiṣye tiṣyayoḥ tiṣyeṣu

Compound tiṣya -

Adverb -tiṣyam -tiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria