Declension table of tātparyaśakti

Deva

FeminineSingularDualPlural
Nominativetātparyaśaktiḥ tātparyaśaktī tātparyaśaktayaḥ
Vocativetātparyaśakte tātparyaśaktī tātparyaśaktayaḥ
Accusativetātparyaśaktim tātparyaśaktī tātparyaśaktīḥ
Instrumentaltātparyaśaktyā tātparyaśaktibhyām tātparyaśaktibhiḥ
Dativetātparyaśaktyai tātparyaśaktaye tātparyaśaktibhyām tātparyaśaktibhyaḥ
Ablativetātparyaśaktyāḥ tātparyaśakteḥ tātparyaśaktibhyām tātparyaśaktibhyaḥ
Genitivetātparyaśaktyāḥ tātparyaśakteḥ tātparyaśaktyoḥ tātparyaśaktīnām
Locativetātparyaśaktyām tātparyaśaktau tātparyaśaktyoḥ tātparyaśaktiṣu

Compound tātparyaśakti -

Adverb -tātparyaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria