Declension table of tātparyanirṇaya

Deva

MasculineSingularDualPlural
Nominativetātparyanirṇayaḥ tātparyanirṇayau tātparyanirṇayāḥ
Vocativetātparyanirṇaya tātparyanirṇayau tātparyanirṇayāḥ
Accusativetātparyanirṇayam tātparyanirṇayau tātparyanirṇayān
Instrumentaltātparyanirṇayena tātparyanirṇayābhyām tātparyanirṇayaiḥ tātparyanirṇayebhiḥ
Dativetātparyanirṇayāya tātparyanirṇayābhyām tātparyanirṇayebhyaḥ
Ablativetātparyanirṇayāt tātparyanirṇayābhyām tātparyanirṇayebhyaḥ
Genitivetātparyanirṇayasya tātparyanirṇayayoḥ tātparyanirṇayānām
Locativetātparyanirṇaye tātparyanirṇayayoḥ tātparyanirṇayeṣu

Compound tātparyanirṇaya -

Adverb -tātparyanirṇayam -tātparyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria