Declension table of tātparyaliṅga

Deva

NeuterSingularDualPlural
Nominativetātparyaliṅgam tātparyaliṅge tātparyaliṅgāni
Vocativetātparyaliṅga tātparyaliṅge tātparyaliṅgāni
Accusativetātparyaliṅgam tātparyaliṅge tātparyaliṅgāni
Instrumentaltātparyaliṅgena tātparyaliṅgābhyām tātparyaliṅgaiḥ
Dativetātparyaliṅgāya tātparyaliṅgābhyām tātparyaliṅgebhyaḥ
Ablativetātparyaliṅgāt tātparyaliṅgābhyām tātparyaliṅgebhyaḥ
Genitivetātparyaliṅgasya tātparyaliṅgayoḥ tātparyaliṅgānām
Locativetātparyaliṅge tātparyaliṅgayoḥ tātparyaliṅgeṣu

Compound tātparyaliṅga -

Adverb -tātparyaliṅgam -tātparyaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria