Declension table of tātparyacandrikā

Deva

FeminineSingularDualPlural
Nominativetātparyacandrikā tātparyacandrike tātparyacandrikāḥ
Vocativetātparyacandrike tātparyacandrike tātparyacandrikāḥ
Accusativetātparyacandrikām tātparyacandrike tātparyacandrikāḥ
Instrumentaltātparyacandrikayā tātparyacandrikābhyām tātparyacandrikābhiḥ
Dativetātparyacandrikāyai tātparyacandrikābhyām tātparyacandrikābhyaḥ
Ablativetātparyacandrikāyāḥ tātparyacandrikābhyām tātparyacandrikābhyaḥ
Genitivetātparyacandrikāyāḥ tātparyacandrikayoḥ tātparyacandrikāṇām
Locativetātparyacandrikāyām tātparyacandrikayoḥ tātparyacandrikāsu

Adverb -tātparyacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria