Declension table of tātparyārthānupapatti

Deva

FeminineSingularDualPlural
Nominativetātparyārthānupapattiḥ tātparyārthānupapattī tātparyārthānupapattayaḥ
Vocativetātparyārthānupapatte tātparyārthānupapattī tātparyārthānupapattayaḥ
Accusativetātparyārthānupapattim tātparyārthānupapattī tātparyārthānupapattīḥ
Instrumentaltātparyārthānupapattyā tātparyārthānupapattibhyām tātparyārthānupapattibhiḥ
Dativetātparyārthānupapattyai tātparyārthānupapattaye tātparyārthānupapattibhyām tātparyārthānupapattibhyaḥ
Ablativetātparyārthānupapattyāḥ tātparyārthānupapatteḥ tātparyārthānupapattibhyām tātparyārthānupapattibhyaḥ
Genitivetātparyārthānupapattyāḥ tātparyārthānupapatteḥ tātparyārthānupapattyoḥ tātparyārthānupapattīnām
Locativetātparyārthānupapattyām tātparyārthānupapattau tātparyārthānupapattyoḥ tātparyārthānupapattiṣu

Compound tātparyārthānupapatti -

Adverb -tātparyārthānupapatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria