Declension table of tārkikarakṣā

Deva

FeminineSingularDualPlural
Nominativetārkikarakṣā tārkikarakṣe tārkikarakṣāḥ
Vocativetārkikarakṣe tārkikarakṣe tārkikarakṣāḥ
Accusativetārkikarakṣām tārkikarakṣe tārkikarakṣāḥ
Instrumentaltārkikarakṣayā tārkikarakṣābhyām tārkikarakṣābhiḥ
Dativetārkikarakṣāyai tārkikarakṣābhyām tārkikarakṣābhyaḥ
Ablativetārkikarakṣāyāḥ tārkikarakṣābhyām tārkikarakṣābhyaḥ
Genitivetārkikarakṣāyāḥ tārkikarakṣayoḥ tārkikarakṣāṇām
Locativetārkikarakṣāyām tārkikarakṣayoḥ tārkikarakṣāsu

Adverb -tārkikarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria