Declension table of tārānātha

Deva

MasculineSingularDualPlural
Nominativetārānāthaḥ tārānāthau tārānāthāḥ
Vocativetārānātha tārānāthau tārānāthāḥ
Accusativetārānātham tārānāthau tārānāthān
Instrumentaltārānāthena tārānāthābhyām tārānāthaiḥ tārānāthebhiḥ
Dativetārānāthāya tārānāthābhyām tārānāthebhyaḥ
Ablativetārānāthāt tārānāthābhyām tārānāthebhyaḥ
Genitivetārānāthasya tārānāthayoḥ tārānāthānām
Locativetārānāthe tārānāthayoḥ tārānātheṣu

Compound tārānātha -

Adverb -tārānātham -tārānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria