Declension table of tārāgaṇa

Deva

MasculineSingularDualPlural
Nominativetārāgaṇaḥ tārāgaṇau tārāgaṇāḥ
Vocativetārāgaṇa tārāgaṇau tārāgaṇāḥ
Accusativetārāgaṇam tārāgaṇau tārāgaṇān
Instrumentaltārāgaṇena tārāgaṇābhyām tārāgaṇaiḥ tārāgaṇebhiḥ
Dativetārāgaṇāya tārāgaṇābhyām tārāgaṇebhyaḥ
Ablativetārāgaṇāt tārāgaṇābhyām tārāgaṇebhyaḥ
Genitivetārāgaṇasya tārāgaṇayoḥ tārāgaṇānām
Locativetārāgaṇe tārāgaṇayoḥ tārāgaṇeṣu

Compound tārāgaṇa -

Adverb -tārāgaṇam -tārāgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria