Declension table of tāmralipta

Deva

MasculineSingularDualPlural
Nominativetāmraliptaḥ tāmraliptau tāmraliptāḥ
Vocativetāmralipta tāmraliptau tāmraliptāḥ
Accusativetāmraliptam tāmraliptau tāmraliptān
Instrumentaltāmraliptena tāmraliptābhyām tāmraliptaiḥ tāmraliptebhiḥ
Dativetāmraliptāya tāmraliptābhyām tāmraliptebhyaḥ
Ablativetāmraliptāt tāmraliptābhyām tāmraliptebhyaḥ
Genitivetāmraliptasya tāmraliptayoḥ tāmraliptānām
Locativetāmralipte tāmraliptayoḥ tāmralipteṣu

Compound tāmralipta -

Adverb -tāmraliptam -tāmraliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria