Declension table of tāmbūlakaraṅka

Deva

MasculineSingularDualPlural
Nominativetāmbūlakaraṅkaḥ tāmbūlakaraṅkau tāmbūlakaraṅkāḥ
Vocativetāmbūlakaraṅka tāmbūlakaraṅkau tāmbūlakaraṅkāḥ
Accusativetāmbūlakaraṅkam tāmbūlakaraṅkau tāmbūlakaraṅkān
Instrumentaltāmbūlakaraṅkeṇa tāmbūlakaraṅkābhyām tāmbūlakaraṅkaiḥ tāmbūlakaraṅkebhiḥ
Dativetāmbūlakaraṅkāya tāmbūlakaraṅkābhyām tāmbūlakaraṅkebhyaḥ
Ablativetāmbūlakaraṅkāt tāmbūlakaraṅkābhyām tāmbūlakaraṅkebhyaḥ
Genitivetāmbūlakaraṅkasya tāmbūlakaraṅkayoḥ tāmbūlakaraṅkāṇām
Locativetāmbūlakaraṅke tāmbūlakaraṅkayoḥ tāmbūlakaraṅkeṣu

Compound tāmbūlakaraṅka -

Adverb -tāmbūlakaraṅkam -tāmbūlakaraṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria