Declension table of tāladhvaja

Deva

MasculineSingularDualPlural
Nominativetāladhvajaḥ tāladhvajau tāladhvajāḥ
Vocativetāladhvaja tāladhvajau tāladhvajāḥ
Accusativetāladhvajam tāladhvajau tāladhvajān
Instrumentaltāladhvajena tāladhvajābhyām tāladhvajaiḥ tāladhvajebhiḥ
Dativetāladhvajāya tāladhvajābhyām tāladhvajebhyaḥ
Ablativetāladhvajāt tāladhvajābhyām tāladhvajebhyaḥ
Genitivetāladhvajasya tāladhvajayoḥ tāladhvajānām
Locativetāladhvaje tāladhvajayoḥ tāladhvajeṣu

Compound tāladhvaja -

Adverb -tāladhvajam -tāladhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria