Declension table of tājikayogasudhānidhi

Deva

MasculineSingularDualPlural
Nominativetājikayogasudhānidhiḥ tājikayogasudhānidhī tājikayogasudhānidhayaḥ
Vocativetājikayogasudhānidhe tājikayogasudhānidhī tājikayogasudhānidhayaḥ
Accusativetājikayogasudhānidhim tājikayogasudhānidhī tājikayogasudhānidhīn
Instrumentaltājikayogasudhānidhinā tājikayogasudhānidhibhyām tājikayogasudhānidhibhiḥ
Dativetājikayogasudhānidhaye tājikayogasudhānidhibhyām tājikayogasudhānidhibhyaḥ
Ablativetājikayogasudhānidheḥ tājikayogasudhānidhibhyām tājikayogasudhānidhibhyaḥ
Genitivetājikayogasudhānidheḥ tājikayogasudhānidhyoḥ tājikayogasudhānidhīnām
Locativetājikayogasudhānidhau tājikayogasudhānidhyoḥ tājikayogasudhānidhiṣu

Compound tājikayogasudhānidhi -

Adverb -tājikayogasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria