Declension table of tāḍyamāna

Deva

MasculineSingularDualPlural
Nominativetāḍyamānaḥ tāḍyamānau tāḍyamānāḥ
Vocativetāḍyamāna tāḍyamānau tāḍyamānāḥ
Accusativetāḍyamānam tāḍyamānau tāḍyamānān
Instrumentaltāḍyamānena tāḍyamānābhyām tāḍyamānaiḥ tāḍyamānebhiḥ
Dativetāḍyamānāya tāḍyamānābhyām tāḍyamānebhyaḥ
Ablativetāḍyamānāt tāḍyamānābhyām tāḍyamānebhyaḥ
Genitivetāḍyamānasya tāḍyamānayoḥ tāḍyamānānām
Locativetāḍyamāne tāḍyamānayoḥ tāḍyamāneṣu

Compound tāḍyamāna -

Adverb -tāḍyamānam -tāḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria