Declension table of tāḍitaka

Deva

NeuterSingularDualPlural
Nominativetāḍitakam tāḍitake tāḍitakāni
Vocativetāḍitaka tāḍitake tāḍitakāni
Accusativetāḍitakam tāḍitake tāḍitakāni
Instrumentaltāḍitakena tāḍitakābhyām tāḍitakaiḥ
Dativetāḍitakāya tāḍitakābhyām tāḍitakebhyaḥ
Ablativetāḍitakāt tāḍitakābhyām tāḍitakebhyaḥ
Genitivetāḍitakasya tāḍitakayoḥ tāḍitakānām
Locativetāḍitake tāḍitakayoḥ tāḍitakeṣu

Compound tāḍitaka -

Adverb -tāḍitakam -tāḍitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria