Declension table of tāḍitaka

Deva

MasculineSingularDualPlural
Nominativetāḍitakaḥ tāḍitakau tāḍitakāḥ
Vocativetāḍitaka tāḍitakau tāḍitakāḥ
Accusativetāḍitakam tāḍitakau tāḍitakān
Instrumentaltāḍitakena tāḍitakābhyām tāḍitakaiḥ tāḍitakebhiḥ
Dativetāḍitakāya tāḍitakābhyām tāḍitakebhyaḥ
Ablativetāḍitakāt tāḍitakābhyām tāḍitakebhyaḥ
Genitivetāḍitakasya tāḍitakayoḥ tāḍitakānām
Locativetāḍitake tāḍitakayoḥ tāḍitakeṣu

Compound tāḍitaka -

Adverb -tāḍitakam -tāḍitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria