Declension table of tṛṇapuruṣa

Deva

MasculineSingularDualPlural
Nominativetṛṇapuruṣaḥ tṛṇapuruṣau tṛṇapuruṣāḥ
Vocativetṛṇapuruṣa tṛṇapuruṣau tṛṇapuruṣāḥ
Accusativetṛṇapuruṣam tṛṇapuruṣau tṛṇapuruṣān
Instrumentaltṛṇapuruṣeṇa tṛṇapuruṣābhyām tṛṇapuruṣaiḥ tṛṇapuruṣebhiḥ
Dativetṛṇapuruṣāya tṛṇapuruṣābhyām tṛṇapuruṣebhyaḥ
Ablativetṛṇapuruṣāt tṛṇapuruṣābhyām tṛṇapuruṣebhyaḥ
Genitivetṛṇapuruṣasya tṛṇapuruṣayoḥ tṛṇapuruṣāṇām
Locativetṛṇapuruṣe tṛṇapuruṣayoḥ tṛṇapuruṣeṣu

Compound tṛṇapuruṣa -

Adverb -tṛṇapuruṣam -tṛṇapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria