Declension table of tṛṇabhakṣaṇanyāya

Deva

MasculineSingularDualPlural
Nominativetṛṇabhakṣaṇanyāyaḥ tṛṇabhakṣaṇanyāyau tṛṇabhakṣaṇanyāyāḥ
Vocativetṛṇabhakṣaṇanyāya tṛṇabhakṣaṇanyāyau tṛṇabhakṣaṇanyāyāḥ
Accusativetṛṇabhakṣaṇanyāyam tṛṇabhakṣaṇanyāyau tṛṇabhakṣaṇanyāyān
Instrumentaltṛṇabhakṣaṇanyāyena tṛṇabhakṣaṇanyāyābhyām tṛṇabhakṣaṇanyāyaiḥ tṛṇabhakṣaṇanyāyebhiḥ
Dativetṛṇabhakṣaṇanyāyāya tṛṇabhakṣaṇanyāyābhyām tṛṇabhakṣaṇanyāyebhyaḥ
Ablativetṛṇabhakṣaṇanyāyāt tṛṇabhakṣaṇanyāyābhyām tṛṇabhakṣaṇanyāyebhyaḥ
Genitivetṛṇabhakṣaṇanyāyasya tṛṇabhakṣaṇanyāyayoḥ tṛṇabhakṣaṇanyāyānām
Locativetṛṇabhakṣaṇanyāye tṛṇabhakṣaṇanyāyayoḥ tṛṇabhakṣaṇanyāyeṣu

Compound tṛṇabhakṣaṇanyāya -

Adverb -tṛṇabhakṣaṇanyāyam -tṛṇabhakṣaṇanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria