Declension table of tṛṇabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativetṛṇabhakṣaṇam tṛṇabhakṣaṇe tṛṇabhakṣaṇāni
Vocativetṛṇabhakṣaṇa tṛṇabhakṣaṇe tṛṇabhakṣaṇāni
Accusativetṛṇabhakṣaṇam tṛṇabhakṣaṇe tṛṇabhakṣaṇāni
Instrumentaltṛṇabhakṣaṇena tṛṇabhakṣaṇābhyām tṛṇabhakṣaṇaiḥ
Dativetṛṇabhakṣaṇāya tṛṇabhakṣaṇābhyām tṛṇabhakṣaṇebhyaḥ
Ablativetṛṇabhakṣaṇāt tṛṇabhakṣaṇābhyām tṛṇabhakṣaṇebhyaḥ
Genitivetṛṇabhakṣaṇasya tṛṇabhakṣaṇayoḥ tṛṇabhakṣaṇānām
Locativetṛṇabhakṣaṇe tṛṇabhakṣaṇayoḥ tṛṇabhakṣaṇeṣu

Compound tṛṇabhakṣaṇa -

Adverb -tṛṇabhakṣaṇam -tṛṇabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria