Declension table of syada

Deva

MasculineSingularDualPlural
Nominativesyadaḥ syadau syadāḥ
Vocativesyada syadau syadāḥ
Accusativesyadam syadau syadān
Instrumentalsyadena syadābhyām syadaiḥ syadebhiḥ
Dativesyadāya syadābhyām syadebhyaḥ
Ablativesyadāt syadābhyām syadebhyaḥ
Genitivesyadasya syadayoḥ syadānām
Locativesyade syadayoḥ syadeṣu

Compound syada -

Adverb -syadam -syadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria