Declension table of svayampākin

Deva

NeuterSingularDualPlural
Nominativesvayampāki svayampākinī svayampākīni
Vocativesvayampākin svayampāki svayampākinī svayampākīni
Accusativesvayampāki svayampākinī svayampākīni
Instrumentalsvayampākinā svayampākibhyām svayampākibhiḥ
Dativesvayampākine svayampākibhyām svayampākibhyaḥ
Ablativesvayampākinaḥ svayampākibhyām svayampākibhyaḥ
Genitivesvayampākinaḥ svayampākinoḥ svayampākinām
Locativesvayampākini svayampākinoḥ svayampākiṣu

Compound svayampāki -

Adverb -svayampāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria